Declension table of ?utthānavat

Deva

NeuterSingularDualPlural
Nominativeutthānavat utthānavantī utthānavatī utthānavanti
Vocativeutthānavat utthānavantī utthānavatī utthānavanti
Accusativeutthānavat utthānavantī utthānavatī utthānavanti
Instrumentalutthānavatā utthānavadbhyām utthānavadbhiḥ
Dativeutthānavate utthānavadbhyām utthānavadbhyaḥ
Ablativeutthānavataḥ utthānavadbhyām utthānavadbhyaḥ
Genitiveutthānavataḥ utthānavatoḥ utthānavatām
Locativeutthānavati utthānavatoḥ utthānavatsu

Adverb -utthānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria