Declension table of ?utthānavat

Deva

MasculineSingularDualPlural
Nominativeutthānavān utthānavantau utthānavantaḥ
Vocativeutthānavan utthānavantau utthānavantaḥ
Accusativeutthānavantam utthānavantau utthānavataḥ
Instrumentalutthānavatā utthānavadbhyām utthānavadbhiḥ
Dativeutthānavate utthānavadbhyām utthānavadbhyaḥ
Ablativeutthānavataḥ utthānavadbhyām utthānavadbhyaḥ
Genitiveutthānavataḥ utthānavatoḥ utthānavatām
Locativeutthānavati utthānavatoḥ utthānavatsu

Compound utthānavat -

Adverb -utthānavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria