Declension table of ?utthānahīna

Deva

NeuterSingularDualPlural
Nominativeutthānahīnam utthānahīne utthānahīnāni
Vocativeutthānahīna utthānahīne utthānahīnāni
Accusativeutthānahīnam utthānahīne utthānahīnāni
Instrumentalutthānahīnena utthānahīnābhyām utthānahīnaiḥ
Dativeutthānahīnāya utthānahīnābhyām utthānahīnebhyaḥ
Ablativeutthānahīnāt utthānahīnābhyām utthānahīnebhyaḥ
Genitiveutthānahīnasya utthānahīnayoḥ utthānahīnānām
Locativeutthānahīne utthānahīnayoḥ utthānahīneṣu

Compound utthānahīna -

Adverb -utthānahīnam -utthānahīnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria