Declension table of ?uttejitā

Deva

FeminineSingularDualPlural
Nominativeuttejitā uttejite uttejitāḥ
Vocativeuttejite uttejite uttejitāḥ
Accusativeuttejitām uttejite uttejitāḥ
Instrumentaluttejitayā uttejitābhyām uttejitābhiḥ
Dativeuttejitāyai uttejitābhyām uttejitābhyaḥ
Ablativeuttejitāyāḥ uttejitābhyām uttejitābhyaḥ
Genitiveuttejitāyāḥ uttejitayoḥ uttejitānām
Locativeuttejitāyām uttejitayoḥ uttejitāsu

Adverb -uttejitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria