Declension table of ?uttathya

Deva

MasculineSingularDualPlural
Nominativeuttathyaḥ uttathyau uttathyāḥ
Vocativeuttathya uttathyau uttathyāḥ
Accusativeuttathyam uttathyau uttathyān
Instrumentaluttathyena uttathyābhyām uttathyaiḥ uttathyebhiḥ
Dativeuttathyāya uttathyābhyām uttathyebhyaḥ
Ablativeuttathyāt uttathyābhyām uttathyebhyaḥ
Genitiveuttathyasya uttathyayoḥ uttathyānām
Locativeuttathye uttathyayoḥ uttathyeṣu

Compound uttathya -

Adverb -uttathyam -uttathyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria