Declension table of ?uttata

Deva

NeuterSingularDualPlural
Nominativeuttatam uttate uttatāni
Vocativeuttata uttate uttatāni
Accusativeuttatam uttate uttatāni
Instrumentaluttatena uttatābhyām uttataiḥ
Dativeuttatāya uttatābhyām uttatebhyaḥ
Ablativeuttatāt uttatābhyām uttatebhyaḥ
Genitiveuttatasya uttatayoḥ uttatānām
Locativeuttate uttatayoḥ uttateṣu

Compound uttata -

Adverb -uttatam -uttatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria