Declension table of ?uttata

Deva

MasculineSingularDualPlural
Nominativeuttataḥ uttatau uttatāḥ
Vocativeuttata uttatau uttatāḥ
Accusativeuttatam uttatau uttatān
Instrumentaluttatena uttatābhyām uttataiḥ uttatebhiḥ
Dativeuttatāya uttatābhyām uttatebhyaḥ
Ablativeuttatāt uttatābhyām uttatebhyaḥ
Genitiveuttatasya uttatayoḥ uttatānām
Locativeuttate uttatayoḥ uttateṣu

Compound uttata -

Adverb -uttatam -uttatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria