Declension table of ?uttarottarin

Deva

MasculineSingularDualPlural
Nominativeuttarottarī uttarottariṇau uttarottariṇaḥ
Vocativeuttarottarin uttarottariṇau uttarottariṇaḥ
Accusativeuttarottariṇam uttarottariṇau uttarottariṇaḥ
Instrumentaluttarottariṇā uttarottaribhyām uttarottaribhiḥ
Dativeuttarottariṇe uttarottaribhyām uttarottaribhyaḥ
Ablativeuttarottariṇaḥ uttarottaribhyām uttarottaribhyaḥ
Genitiveuttarottariṇaḥ uttarottariṇoḥ uttarottariṇām
Locativeuttarottariṇi uttarottariṇoḥ uttarottariṣu

Compound uttarottari -

Adverb -uttarottari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria