Declension table of ?uttaroṣṭha

Deva

MasculineSingularDualPlural
Nominativeuttaroṣṭhaḥ uttaroṣṭhau uttaroṣṭhāḥ
Vocativeuttaroṣṭha uttaroṣṭhau uttaroṣṭhāḥ
Accusativeuttaroṣṭham uttaroṣṭhau uttaroṣṭhān
Instrumentaluttaroṣṭhena uttaroṣṭhābhyām uttaroṣṭhaiḥ uttaroṣṭhebhiḥ
Dativeuttaroṣṭhāya uttaroṣṭhābhyām uttaroṣṭhebhyaḥ
Ablativeuttaroṣṭhāt uttaroṣṭhābhyām uttaroṣṭhebhyaḥ
Genitiveuttaroṣṭhasya uttaroṣṭhayoḥ uttaroṣṭhānām
Locativeuttaroṣṭhe uttaroṣṭhayoḥ uttaroṣṭheṣu

Compound uttaroṣṭha -

Adverb -uttaroṣṭham -uttaroṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria