Declension table of ?uttarjanīkā

Deva

FeminineSingularDualPlural
Nominativeuttarjanīkā uttarjanīke uttarjanīkāḥ
Vocativeuttarjanīke uttarjanīke uttarjanīkāḥ
Accusativeuttarjanīkām uttarjanīke uttarjanīkāḥ
Instrumentaluttarjanīkayā uttarjanīkābhyām uttarjanīkābhiḥ
Dativeuttarjanīkāyai uttarjanīkābhyām uttarjanīkābhyaḥ
Ablativeuttarjanīkāyāḥ uttarjanīkābhyām uttarjanīkābhyaḥ
Genitiveuttarjanīkāyāḥ uttarjanīkayoḥ uttarjanīkānām
Locativeuttarjanīkāyām uttarjanīkayoḥ uttarjanīkāsu

Adverb -uttarjanīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria