Declension table of ?uttarjanīka

Deva

NeuterSingularDualPlural
Nominativeuttarjanīkam uttarjanīke uttarjanīkāni
Vocativeuttarjanīka uttarjanīke uttarjanīkāni
Accusativeuttarjanīkam uttarjanīke uttarjanīkāni
Instrumentaluttarjanīkena uttarjanīkābhyām uttarjanīkaiḥ
Dativeuttarjanīkāya uttarjanīkābhyām uttarjanīkebhyaḥ
Ablativeuttarjanīkāt uttarjanīkābhyām uttarjanīkebhyaḥ
Genitiveuttarjanīkasya uttarjanīkayoḥ uttarjanīkānām
Locativeuttarjanīke uttarjanīkayoḥ uttarjanīkeṣu

Compound uttarjanīka -

Adverb -uttarjanīkam -uttarjanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria