Declension table of ?uttarjanīka

Deva

MasculineSingularDualPlural
Nominativeuttarjanīkaḥ uttarjanīkau uttarjanīkāḥ
Vocativeuttarjanīka uttarjanīkau uttarjanīkāḥ
Accusativeuttarjanīkam uttarjanīkau uttarjanīkān
Instrumentaluttarjanīkena uttarjanīkābhyām uttarjanīkaiḥ uttarjanīkebhiḥ
Dativeuttarjanīkāya uttarjanīkābhyām uttarjanīkebhyaḥ
Ablativeuttarjanīkāt uttarjanīkābhyām uttarjanīkebhyaḥ
Genitiveuttarjanīkasya uttarjanīkayoḥ uttarjanīkānām
Locativeuttarjanīke uttarjanīkayoḥ uttarjanīkeṣu

Compound uttarjanīka -

Adverb -uttarjanīkam -uttarjanīkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria