Declension table of ?uttarikā

Deva

FeminineSingularDualPlural
Nominativeuttarikā uttarike uttarikāḥ
Vocativeuttarike uttarike uttarikāḥ
Accusativeuttarikām uttarike uttarikāḥ
Instrumentaluttarikayā uttarikābhyām uttarikābhiḥ
Dativeuttarikāyai uttarikābhyām uttarikābhyaḥ
Ablativeuttarikāyāḥ uttarikābhyām uttarikābhyaḥ
Genitiveuttarikāyāḥ uttarikayoḥ uttarikāṇām
Locativeuttarikāyām uttarikayoḥ uttarikāsu

Adverb -uttarikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria