Declension table of ?uttarīyaka

Deva

NeuterSingularDualPlural
Nominativeuttarīyakam uttarīyake uttarīyakāṇi
Vocativeuttarīyaka uttarīyake uttarīyakāṇi
Accusativeuttarīyakam uttarīyake uttarīyakāṇi
Instrumentaluttarīyakeṇa uttarīyakābhyām uttarīyakaiḥ
Dativeuttarīyakāya uttarīyakābhyām uttarīyakebhyaḥ
Ablativeuttarīyakāt uttarīyakābhyām uttarīyakebhyaḥ
Genitiveuttarīyakasya uttarīyakayoḥ uttarīyakāṇām
Locativeuttarīyake uttarīyakayoḥ uttarīyakeṣu

Compound uttarīyaka -

Adverb -uttarīyakam -uttarīyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria