Declension table of ?uttariṇī

Deva

FeminineSingularDualPlural
Nominativeuttariṇī uttariṇyau uttariṇyaḥ
Vocativeuttariṇi uttariṇyau uttariṇyaḥ
Accusativeuttariṇīm uttariṇyau uttariṇīḥ
Instrumentaluttariṇyā uttariṇībhyām uttariṇībhiḥ
Dativeuttariṇyai uttariṇībhyām uttariṇībhyaḥ
Ablativeuttariṇyāḥ uttariṇībhyām uttariṇībhyaḥ
Genitiveuttariṇyāḥ uttariṇyoḥ uttariṇīnām
Locativeuttariṇyām uttariṇyoḥ uttariṇīṣu

Compound uttariṇi - uttariṇī -

Adverb -uttariṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria