Declension table of ?uttaravādin

Deva

MasculineSingularDualPlural
Nominativeuttaravādī uttaravādinau uttaravādinaḥ
Vocativeuttaravādin uttaravādinau uttaravādinaḥ
Accusativeuttaravādinam uttaravādinau uttaravādinaḥ
Instrumentaluttaravādinā uttaravādibhyām uttaravādibhiḥ
Dativeuttaravādine uttaravādibhyām uttaravādibhyaḥ
Ablativeuttaravādinaḥ uttaravādibhyām uttaravādibhyaḥ
Genitiveuttaravādinaḥ uttaravādinoḥ uttaravādinām
Locativeuttaravādini uttaravādinoḥ uttaravādiṣu

Compound uttaravādi -

Adverb -uttaravādi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria