Declension table of ?uttarauṣṭha

Deva

MasculineSingularDualPlural
Nominativeuttarauṣṭhaḥ uttarauṣṭhau uttarauṣṭhāḥ
Vocativeuttarauṣṭha uttarauṣṭhau uttarauṣṭhāḥ
Accusativeuttarauṣṭham uttarauṣṭhau uttarauṣṭhān
Instrumentaluttarauṣṭhena uttarauṣṭhābhyām uttarauṣṭhaiḥ uttarauṣṭhebhiḥ
Dativeuttarauṣṭhāya uttarauṣṭhābhyām uttarauṣṭhebhyaḥ
Ablativeuttarauṣṭhāt uttarauṣṭhābhyām uttarauṣṭhebhyaḥ
Genitiveuttarauṣṭhasya uttarauṣṭhayoḥ uttarauṣṭhānām
Locativeuttarauṣṭhe uttarauṣṭhayoḥ uttarauṣṭheṣu

Compound uttarauṣṭha -

Adverb -uttarauṣṭham -uttarauṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria