Declension table of ?uttaratarā

Deva

FeminineSingularDualPlural
Nominativeuttaratarā uttaratare uttaratarāḥ
Vocativeuttaratare uttaratare uttaratarāḥ
Accusativeuttaratarām uttaratare uttaratarāḥ
Instrumentaluttaratarayā uttaratarābhyām uttaratarābhiḥ
Dativeuttaratarāyai uttaratarābhyām uttaratarābhyaḥ
Ablativeuttaratarāyāḥ uttaratarābhyām uttaratarābhyaḥ
Genitiveuttaratarāyāḥ uttaratarayoḥ uttaratarāṇām
Locativeuttaratarāyām uttaratarayoḥ uttaratarāsu

Adverb -uttarataram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria