Declension table of ?uttarasākṣin

Deva

MasculineSingularDualPlural
Nominativeuttarasākṣī uttarasākṣiṇau uttarasākṣiṇaḥ
Vocativeuttarasākṣin uttarasākṣiṇau uttarasākṣiṇaḥ
Accusativeuttarasākṣiṇam uttarasākṣiṇau uttarasākṣiṇaḥ
Instrumentaluttarasākṣiṇā uttarasākṣibhyām uttarasākṣibhiḥ
Dativeuttarasākṣiṇe uttarasākṣibhyām uttarasākṣibhyaḥ
Ablativeuttarasākṣiṇaḥ uttarasākṣibhyām uttarasākṣibhyaḥ
Genitiveuttarasākṣiṇaḥ uttarasākṣiṇoḥ uttarasākṣiṇām
Locativeuttarasākṣiṇi uttarasākṣiṇoḥ uttarasākṣiṣu

Compound uttarasākṣi -

Adverb -uttarasākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria