Declension table of ?uttarasādhakā

Deva

FeminineSingularDualPlural
Nominativeuttarasādhakā uttarasādhake uttarasādhakāḥ
Vocativeuttarasādhake uttarasādhake uttarasādhakāḥ
Accusativeuttarasādhakām uttarasādhake uttarasādhakāḥ
Instrumentaluttarasādhakayā uttarasādhakābhyām uttarasādhakābhiḥ
Dativeuttarasādhakāyai uttarasādhakābhyām uttarasādhakābhyaḥ
Ablativeuttarasādhakāyāḥ uttarasādhakābhyām uttarasādhakābhyaḥ
Genitiveuttarasādhakāyāḥ uttarasādhakayoḥ uttarasādhakānām
Locativeuttarasādhakāyām uttarasādhakayoḥ uttarasādhakāsu

Adverb -uttarasādhakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria