Declension table of ?uttarasañjñitā

Deva

FeminineSingularDualPlural
Nominativeuttarasañjñitā uttarasañjñite uttarasañjñitāḥ
Vocativeuttarasañjñite uttarasañjñite uttarasañjñitāḥ
Accusativeuttarasañjñitām uttarasañjñite uttarasañjñitāḥ
Instrumentaluttarasañjñitayā uttarasañjñitābhyām uttarasañjñitābhiḥ
Dativeuttarasañjñitāyai uttarasañjñitābhyām uttarasañjñitābhyaḥ
Ablativeuttarasañjñitāyāḥ uttarasañjñitābhyām uttarasañjñitābhyaḥ
Genitiveuttarasañjñitāyāḥ uttarasañjñitayoḥ uttarasañjñitānām
Locativeuttarasañjñitāyām uttarasañjñitayoḥ uttarasañjñitāsu

Adverb -uttarasañjñitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria