Declension table of ?uttarapūrvā

Deva

FeminineSingularDualPlural
Nominativeuttarapūrvā uttarapūrve uttarapūrvāḥ
Vocativeuttarapūrve uttarapūrve uttarapūrvāḥ
Accusativeuttarapūrvām uttarapūrve uttarapūrvāḥ
Instrumentaluttarapūrvayā uttarapūrvābhyām uttarapūrvābhiḥ
Dativeuttarapūrvāyai uttarapūrvābhyām uttarapūrvābhyaḥ
Ablativeuttarapūrvāyāḥ uttarapūrvābhyām uttarapūrvābhyaḥ
Genitiveuttarapūrvāyāḥ uttarapūrvayoḥ uttarapūrvāṇām
Locativeuttarapūrvāyām uttarapūrvayoḥ uttarapūrvāsu

Adverb -uttarapūrvam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria