Declension table of ?uttarapūrva

Deva

NeuterSingularDualPlural
Nominativeuttarapūrvam uttarapūrve uttarapūrvāṇi
Vocativeuttarapūrva uttarapūrve uttarapūrvāṇi
Accusativeuttarapūrvam uttarapūrve uttarapūrvāṇi
Instrumentaluttarapūrveṇa uttarapūrvābhyām uttarapūrvaiḥ
Dativeuttarapūrvāya uttarapūrvābhyām uttarapūrvebhyaḥ
Ablativeuttarapūrvāt uttarapūrvābhyām uttarapūrvebhyaḥ
Genitiveuttarapūrvasya uttarapūrvayoḥ uttarapūrvāṇām
Locativeuttarapūrve uttarapūrvayoḥ uttarapūrveṣu

Compound uttarapūrva -

Adverb -uttarapūrvam -uttarapūrvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria