Declension table of ?uttarapurāṇa

Deva

NeuterSingularDualPlural
Nominativeuttarapurāṇam uttarapurāṇe uttarapurāṇāni
Vocativeuttarapurāṇa uttarapurāṇe uttarapurāṇāni
Accusativeuttarapurāṇam uttarapurāṇe uttarapurāṇāni
Instrumentaluttarapurāṇena uttarapurāṇābhyām uttarapurāṇaiḥ
Dativeuttarapurāṇāya uttarapurāṇābhyām uttarapurāṇebhyaḥ
Ablativeuttarapurāṇāt uttarapurāṇābhyām uttarapurāṇebhyaḥ
Genitiveuttarapurāṇasya uttarapurāṇayoḥ uttarapurāṇānām
Locativeuttarapurāṇe uttarapurāṇayoḥ uttarapurāṇeṣu

Compound uttarapurāṇa -

Adverb -uttarapurāṇam -uttarapurāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria