Declension table of ?uttarapakṣatā

Deva

FeminineSingularDualPlural
Nominativeuttarapakṣatā uttarapakṣate uttarapakṣatāḥ
Vocativeuttarapakṣate uttarapakṣate uttarapakṣatāḥ
Accusativeuttarapakṣatām uttarapakṣate uttarapakṣatāḥ
Instrumentaluttarapakṣatayā uttarapakṣatābhyām uttarapakṣatābhiḥ
Dativeuttarapakṣatāyai uttarapakṣatābhyām uttarapakṣatābhyaḥ
Ablativeuttarapakṣatāyāḥ uttarapakṣatābhyām uttarapakṣatābhyaḥ
Genitiveuttarapakṣatāyāḥ uttarapakṣatayoḥ uttarapakṣatānām
Locativeuttarapakṣatāyām uttarapakṣatayoḥ uttarapakṣatāsu

Adverb -uttarapakṣatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria