Declension table of ?uttarapadārthapradhānā

Deva

FeminineSingularDualPlural
Nominativeuttarapadārthapradhānā uttarapadārthapradhāne uttarapadārthapradhānāḥ
Vocativeuttarapadārthapradhāne uttarapadārthapradhāne uttarapadārthapradhānāḥ
Accusativeuttarapadārthapradhānām uttarapadārthapradhāne uttarapadārthapradhānāḥ
Instrumentaluttarapadārthapradhānayā uttarapadārthapradhānābhyām uttarapadārthapradhānābhiḥ
Dativeuttarapadārthapradhānāyai uttarapadārthapradhānābhyām uttarapadārthapradhānābhyaḥ
Ablativeuttarapadārthapradhānāyāḥ uttarapadārthapradhānābhyām uttarapadārthapradhānābhyaḥ
Genitiveuttarapadārthapradhānāyāḥ uttarapadārthapradhānayoḥ uttarapadārthapradhānānām
Locativeuttarapadārthapradhānāyām uttarapadārthapradhānayoḥ uttarapadārthapradhānāsu

Adverb -uttarapadārthapradhānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria