Declension table of ?uttarapāda

Deva

MasculineSingularDualPlural
Nominativeuttarapādaḥ uttarapādau uttarapādāḥ
Vocativeuttarapāda uttarapādau uttarapādāḥ
Accusativeuttarapādam uttarapādau uttarapādān
Instrumentaluttarapādena uttarapādābhyām uttarapādaiḥ uttarapādebhiḥ
Dativeuttarapādāya uttarapādābhyām uttarapādebhyaḥ
Ablativeuttarapādāt uttarapādābhyām uttarapādebhyaḥ
Genitiveuttarapādasya uttarapādayoḥ uttarapādānām
Locativeuttarapāde uttarapādayoḥ uttarapādeṣu

Compound uttarapāda -

Adverb -uttarapādam -uttarapādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria