Declension table of ?uttaranābhi

Deva

FeminineSingularDualPlural
Nominativeuttaranābhiḥ uttaranābhī uttaranābhayaḥ
Vocativeuttaranābhe uttaranābhī uttaranābhayaḥ
Accusativeuttaranābhim uttaranābhī uttaranābhīḥ
Instrumentaluttaranābhyā uttaranābhibhyām uttaranābhibhiḥ
Dativeuttaranābhyai uttaranābhaye uttaranābhibhyām uttaranābhibhyaḥ
Ablativeuttaranābhyāḥ uttaranābheḥ uttaranābhibhyām uttaranābhibhyaḥ
Genitiveuttaranābhyāḥ uttaranābheḥ uttaranābhyoḥ uttaranābhīnām
Locativeuttaranābhyām uttaranābhau uttaranābhyoḥ uttaranābhiṣu

Compound uttaranābhi -

Adverb -uttaranābhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria