Declension table of ?uttaramūlā

Deva

FeminineSingularDualPlural
Nominativeuttaramūlā uttaramūle uttaramūlāḥ
Vocativeuttaramūle uttaramūle uttaramūlāḥ
Accusativeuttaramūlām uttaramūle uttaramūlāḥ
Instrumentaluttaramūlayā uttaramūlābhyām uttaramūlābhiḥ
Dativeuttaramūlāyai uttaramūlābhyām uttaramūlābhyaḥ
Ablativeuttaramūlāyāḥ uttaramūlābhyām uttaramūlābhyaḥ
Genitiveuttaramūlāyāḥ uttaramūlayoḥ uttaramūlānām
Locativeuttaramūlāyām uttaramūlayoḥ uttaramūlāsu

Adverb -uttaramūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria