Declension table of ?uttaramandrādyā

Deva

FeminineSingularDualPlural
Nominativeuttaramandrādyā uttaramandrādye uttaramandrādyāḥ
Vocativeuttaramandrādye uttaramandrādye uttaramandrādyāḥ
Accusativeuttaramandrādyām uttaramandrādye uttaramandrādyāḥ
Instrumentaluttaramandrādyayā uttaramandrādyābhyām uttaramandrādyābhiḥ
Dativeuttaramandrādyāyai uttaramandrādyābhyām uttaramandrādyābhyaḥ
Ablativeuttaramandrādyāyāḥ uttaramandrādyābhyām uttaramandrādyābhyaḥ
Genitiveuttaramandrādyāyāḥ uttaramandrādyayoḥ uttaramandrādyānām
Locativeuttaramandrādyāyām uttaramandrādyayoḥ uttaramandrādyāsu

Adverb -uttaramandrādyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria