Declension table of ?uttaramandrā

Deva

FeminineSingularDualPlural
Nominativeuttaramandrā uttaramandre uttaramandrāḥ
Vocativeuttaramandre uttaramandre uttaramandrāḥ
Accusativeuttaramandrām uttaramandre uttaramandrāḥ
Instrumentaluttaramandrayā uttaramandrābhyām uttaramandrābhiḥ
Dativeuttaramandrāyai uttaramandrābhyām uttaramandrābhyaḥ
Ablativeuttaramandrāyāḥ uttaramandrābhyām uttaramandrābhyaḥ
Genitiveuttaramandrāyāḥ uttaramandrayoḥ uttaramandrāṇām
Locativeuttaramandrāyām uttaramandrayoḥ uttaramandrāsu

Adverb -uttaramandram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria