Declension table of ?uttaramārga

Deva

MasculineSingularDualPlural
Nominativeuttaramārgaḥ uttaramārgau uttaramārgāḥ
Vocativeuttaramārga uttaramārgau uttaramārgāḥ
Accusativeuttaramārgam uttaramārgau uttaramārgān
Instrumentaluttaramārgeṇa uttaramārgābhyām uttaramārgaiḥ uttaramārgebhiḥ
Dativeuttaramārgāya uttaramārgābhyām uttaramārgebhyaḥ
Ablativeuttaramārgāt uttaramārgābhyām uttaramārgebhyaḥ
Genitiveuttaramārgasya uttaramārgayoḥ uttaramārgāṇām
Locativeuttaramārge uttaramārgayoḥ uttaramārgeṣu

Compound uttaramārga -

Adverb -uttaramārgam -uttaramārgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria