Declension table of ?uttaraloman

Deva

NeuterSingularDualPlural
Nominativeuttaraloma uttaralomnī uttaralomāni
Vocativeuttaraloman uttaraloma uttaralomnī uttaralomāni
Accusativeuttaraloma uttaralomnī uttaralomāni
Instrumentaluttaralomnā uttaralomabhyām uttaralomabhiḥ
Dativeuttaralomne uttaralomabhyām uttaralomabhyaḥ
Ablativeuttaralomnaḥ uttaralomabhyām uttaralomabhyaḥ
Genitiveuttaralomnaḥ uttaralomnoḥ uttaralomnām
Locativeuttaralomni uttaralomani uttaralomnoḥ uttaralomasu

Compound uttaraloma -

Adverb -uttaraloma -uttaralomam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria