Declension table of ?uttaralita

Deva

NeuterSingularDualPlural
Nominativeuttaralitam uttaralite uttaralitāni
Vocativeuttaralita uttaralite uttaralitāni
Accusativeuttaralitam uttaralite uttaralitāni
Instrumentaluttaralitena uttaralitābhyām uttaralitaiḥ
Dativeuttaralitāya uttaralitābhyām uttaralitebhyaḥ
Ablativeuttaralitāt uttaralitābhyām uttaralitebhyaḥ
Genitiveuttaralitasya uttaralitayoḥ uttaralitānām
Locativeuttaralite uttaralitayoḥ uttaraliteṣu

Compound uttaralita -

Adverb -uttaralitam -uttaralitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria