Declension table of ?uttaralakṣman

Deva

NeuterSingularDualPlural
Nominativeuttaralakṣma uttaralakṣmaṇī uttaralakṣmāṇi
Vocativeuttaralakṣman uttaralakṣma uttaralakṣmaṇī uttaralakṣmāṇi
Accusativeuttaralakṣma uttaralakṣmaṇī uttaralakṣmāṇi
Instrumentaluttaralakṣmaṇā uttaralakṣmabhyām uttaralakṣmabhiḥ
Dativeuttaralakṣmaṇe uttaralakṣmabhyām uttaralakṣmabhyaḥ
Ablativeuttaralakṣmaṇaḥ uttaralakṣmabhyām uttaralakṣmabhyaḥ
Genitiveuttaralakṣmaṇaḥ uttaralakṣmaṇoḥ uttaralakṣmaṇām
Locativeuttaralakṣmaṇi uttaralakṣmaṇoḥ uttaralakṣmasu

Compound uttaralakṣma -

Adverb -uttaralakṣma -uttaralakṣmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria