Declension table of ?uttaralakṣaṇa

Deva

NeuterSingularDualPlural
Nominativeuttaralakṣaṇam uttaralakṣaṇe uttaralakṣaṇāni
Vocativeuttaralakṣaṇa uttaralakṣaṇe uttaralakṣaṇāni
Accusativeuttaralakṣaṇam uttaralakṣaṇe uttaralakṣaṇāni
Instrumentaluttaralakṣaṇena uttaralakṣaṇābhyām uttaralakṣaṇaiḥ
Dativeuttaralakṣaṇāya uttaralakṣaṇābhyām uttaralakṣaṇebhyaḥ
Ablativeuttaralakṣaṇāt uttaralakṣaṇābhyām uttaralakṣaṇebhyaḥ
Genitiveuttaralakṣaṇasya uttaralakṣaṇayoḥ uttaralakṣaṇānām
Locativeuttaralakṣaṇe uttaralakṣaṇayoḥ uttaralakṣaṇeṣu

Compound uttaralakṣaṇa -

Adverb -uttaralakṣaṇam -uttaralakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria