Declension table of ?uttarala

Deva

NeuterSingularDualPlural
Nominativeuttaralam uttarale uttaralāni
Vocativeuttarala uttarale uttaralāni
Accusativeuttaralam uttarale uttaralāni
Instrumentaluttaralena uttaralābhyām uttaralaiḥ
Dativeuttaralāya uttaralābhyām uttaralebhyaḥ
Ablativeuttaralāt uttaralābhyām uttaralebhyaḥ
Genitiveuttaralasya uttaralayoḥ uttaralānām
Locativeuttarale uttaralayoḥ uttaraleṣu

Compound uttarala -

Adverb -uttaralam -uttaralāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria