Declension table of ?uttarakrama

Deva

MasculineSingularDualPlural
Nominativeuttarakramaḥ uttarakramau uttarakramāḥ
Vocativeuttarakrama uttarakramau uttarakramāḥ
Accusativeuttarakramam uttarakramau uttarakramān
Instrumentaluttarakrameṇa uttarakramābhyām uttarakramaiḥ uttarakramebhiḥ
Dativeuttarakramāya uttarakramābhyām uttarakramebhyaḥ
Ablativeuttarakramāt uttarakramābhyām uttarakramebhyaḥ
Genitiveuttarakramasya uttarakramayoḥ uttarakramāṇām
Locativeuttarakrame uttarakramayoḥ uttarakrameṣu

Compound uttarakrama -

Adverb -uttarakramam -uttarakramāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria