Declension table of ?uttarakhaṇḍa

Deva

NeuterSingularDualPlural
Nominativeuttarakhaṇḍam uttarakhaṇḍe uttarakhaṇḍāni
Vocativeuttarakhaṇḍa uttarakhaṇḍe uttarakhaṇḍāni
Accusativeuttarakhaṇḍam uttarakhaṇḍe uttarakhaṇḍāni
Instrumentaluttarakhaṇḍena uttarakhaṇḍābhyām uttarakhaṇḍaiḥ
Dativeuttarakhaṇḍāya uttarakhaṇḍābhyām uttarakhaṇḍebhyaḥ
Ablativeuttarakhaṇḍāt uttarakhaṇḍābhyām uttarakhaṇḍebhyaḥ
Genitiveuttarakhaṇḍasya uttarakhaṇḍayoḥ uttarakhaṇḍānām
Locativeuttarakhaṇḍe uttarakhaṇḍayoḥ uttarakhaṇḍeṣu

Compound uttarakhaṇḍa -

Adverb -uttarakhaṇḍam -uttarakhaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria