Declension table of ?uttarakalpa

Deva

MasculineSingularDualPlural
Nominativeuttarakalpaḥ uttarakalpau uttarakalpāḥ
Vocativeuttarakalpa uttarakalpau uttarakalpāḥ
Accusativeuttarakalpam uttarakalpau uttarakalpān
Instrumentaluttarakalpena uttarakalpābhyām uttarakalpaiḥ uttarakalpebhiḥ
Dativeuttarakalpāya uttarakalpābhyām uttarakalpebhyaḥ
Ablativeuttarakalpāt uttarakalpābhyām uttarakalpebhyaḥ
Genitiveuttarakalpasya uttarakalpayoḥ uttarakalpānām
Locativeuttarakalpe uttarakalpayoḥ uttarakalpeṣu

Compound uttarakalpa -

Adverb -uttarakalpam -uttarakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria