Declension table of ?uttarakāmākhyatantra

Deva

NeuterSingularDualPlural
Nominativeuttarakāmākhyatantram uttarakāmākhyatantre uttarakāmākhyatantrāṇi
Vocativeuttarakāmākhyatantra uttarakāmākhyatantre uttarakāmākhyatantrāṇi
Accusativeuttarakāmākhyatantram uttarakāmākhyatantre uttarakāmākhyatantrāṇi
Instrumentaluttarakāmākhyatantreṇa uttarakāmākhyatantrābhyām uttarakāmākhyatantraiḥ
Dativeuttarakāmākhyatantrāya uttarakāmākhyatantrābhyām uttarakāmākhyatantrebhyaḥ
Ablativeuttarakāmākhyatantrāt uttarakāmākhyatantrābhyām uttarakāmākhyatantrebhyaḥ
Genitiveuttarakāmākhyatantrasya uttarakāmākhyatantrayoḥ uttarakāmākhyatantrāṇām
Locativeuttarakāmākhyatantre uttarakāmākhyatantrayoḥ uttarakāmākhyatantreṣu

Compound uttarakāmākhyatantra -

Adverb -uttarakāmākhyatantram -uttarakāmākhyatantrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria