Declension table of ?uttaraja

Deva

NeuterSingularDualPlural
Nominativeuttarajam uttaraje uttarajāni
Vocativeuttaraja uttaraje uttarajāni
Accusativeuttarajam uttaraje uttarajāni
Instrumentaluttarajena uttarajābhyām uttarajaiḥ
Dativeuttarajāya uttarajābhyām uttarajebhyaḥ
Ablativeuttarajāt uttarajābhyām uttarajebhyaḥ
Genitiveuttarajasya uttarajayoḥ uttarajānām
Locativeuttaraje uttarajayoḥ uttarajeṣu

Compound uttaraja -

Adverb -uttarajam -uttarajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria