Declension table of ?uttarahanu

Deva

FeminineSingularDualPlural
Nominativeuttarahanuḥ uttarahanū uttarahanavaḥ
Vocativeuttarahano uttarahanū uttarahanavaḥ
Accusativeuttarahanum uttarahanū uttarahanūḥ
Instrumentaluttarahanvā uttarahanubhyām uttarahanubhiḥ
Dativeuttarahanvai uttarahanave uttarahanubhyām uttarahanubhyaḥ
Ablativeuttarahanvāḥ uttarahanoḥ uttarahanubhyām uttarahanubhyaḥ
Genitiveuttarahanvāḥ uttarahanoḥ uttarahanvoḥ uttarahanūnām
Locativeuttarahanvām uttarahanau uttarahanvoḥ uttarahanuṣu

Compound uttarahanu -

Adverb -uttarahanu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria