Declension table of ?uttaragrantha

Deva

MasculineSingularDualPlural
Nominativeuttaragranthaḥ uttaragranthau uttaragranthāḥ
Vocativeuttaragrantha uttaragranthau uttaragranthāḥ
Accusativeuttaragrantham uttaragranthau uttaragranthān
Instrumentaluttaragranthena uttaragranthābhyām uttaragranthaiḥ uttaragranthebhiḥ
Dativeuttaragranthāya uttaragranthābhyām uttaragranthebhyaḥ
Ablativeuttaragranthāt uttaragranthābhyām uttaragranthebhyaḥ
Genitiveuttaragranthasya uttaragranthayoḥ uttaragranthānām
Locativeuttaragranthe uttaragranthayoḥ uttaragrantheṣu

Compound uttaragrantha -

Adverb -uttaragrantham -uttaragranthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria