Declension table of ?uttaraghṛta

Deva

NeuterSingularDualPlural
Nominativeuttaraghṛtam uttaraghṛte uttaraghṛtāni
Vocativeuttaraghṛta uttaraghṛte uttaraghṛtāni
Accusativeuttaraghṛtam uttaraghṛte uttaraghṛtāni
Instrumentaluttaraghṛtena uttaraghṛtābhyām uttaraghṛtaiḥ
Dativeuttaraghṛtāya uttaraghṛtābhyām uttaraghṛtebhyaḥ
Ablativeuttaraghṛtāt uttaraghṛtābhyām uttaraghṛtebhyaḥ
Genitiveuttaraghṛtasya uttaraghṛtayoḥ uttaraghṛtānām
Locativeuttaraghṛte uttaraghṛtayoḥ uttaraghṛteṣu

Compound uttaraghṛta -

Adverb -uttaraghṛtam -uttaraghṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria