Declension table of ?uttaragā

Deva

FeminineSingularDualPlural
Nominativeuttaragā uttarage uttaragāḥ
Vocativeuttarage uttarage uttaragāḥ
Accusativeuttaragām uttarage uttaragāḥ
Instrumentaluttaragayā uttaragābhyām uttaragābhiḥ
Dativeuttaragāyai uttaragābhyām uttaragābhyaḥ
Ablativeuttaragāyāḥ uttaragābhyām uttaragābhyaḥ
Genitiveuttaragāyāḥ uttaragayoḥ uttaragāṇām
Locativeuttaragāyām uttaragayoḥ uttaragāsu

Adverb -uttaragam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria