Declension table of ?uttaraga

Deva

MasculineSingularDualPlural
Nominativeuttaragaḥ uttaragau uttaragāḥ
Vocativeuttaraga uttaragau uttaragāḥ
Accusativeuttaragam uttaragau uttaragān
Instrumentaluttarageṇa uttaragābhyām uttaragaiḥ uttaragebhiḥ
Dativeuttaragāya uttaragābhyām uttaragebhyaḥ
Ablativeuttaragāt uttaragābhyām uttaragebhyaḥ
Genitiveuttaragasya uttaragayoḥ uttaragāṇām
Locativeuttarage uttaragayoḥ uttarageṣu

Compound uttaraga -

Adverb -uttaragam -uttaragāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria