Declension table of ?uttaradru

Deva

MasculineSingularDualPlural
Nominativeuttaradruḥ uttaradrū uttaradravaḥ
Vocativeuttaradro uttaradrū uttaradravaḥ
Accusativeuttaradrum uttaradrū uttaradrūn
Instrumentaluttaradruṇā uttaradrubhyām uttaradrubhiḥ
Dativeuttaradrave uttaradrubhyām uttaradrubhyaḥ
Ablativeuttaradroḥ uttaradrubhyām uttaradrubhyaḥ
Genitiveuttaradroḥ uttaradrvoḥ uttaradrūṇām
Locativeuttaradrau uttaradrvoḥ uttaradruṣu

Compound uttaradru -

Adverb -uttaradru

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria