Declension table of ?uttaradiksthā

Deva

FeminineSingularDualPlural
Nominativeuttaradiksthā uttaradiksthe uttaradiksthāḥ
Vocativeuttaradiksthe uttaradiksthe uttaradiksthāḥ
Accusativeuttaradiksthām uttaradiksthe uttaradiksthāḥ
Instrumentaluttaradiksthayā uttaradiksthābhyām uttaradiksthābhiḥ
Dativeuttaradiksthāyai uttaradiksthābhyām uttaradiksthābhyaḥ
Ablativeuttaradiksthāyāḥ uttaradiksthābhyām uttaradiksthābhyaḥ
Genitiveuttaradiksthāyāḥ uttaradiksthayoḥ uttaradiksthānām
Locativeuttaradiksthāyām uttaradiksthayoḥ uttaradiksthāsu

Adverb -uttaradikstham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria