Declension table of ?uttaradheya

Deva

MasculineSingularDualPlural
Nominativeuttaradheyaḥ uttaradheyau uttaradheyāḥ
Vocativeuttaradheya uttaradheyau uttaradheyāḥ
Accusativeuttaradheyam uttaradheyau uttaradheyān
Instrumentaluttaradheyena uttaradheyābhyām uttaradheyaiḥ uttaradheyebhiḥ
Dativeuttaradheyāya uttaradheyābhyām uttaradheyebhyaḥ
Ablativeuttaradheyāt uttaradheyābhyām uttaradheyebhyaḥ
Genitiveuttaradheyasya uttaradheyayoḥ uttaradheyānām
Locativeuttaradheye uttaradheyayoḥ uttaradheyeṣu

Compound uttaradheya -

Adverb -uttaradheyam -uttaradheyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria